ऋषि खोजें

सामवेद में त्रय ऋषयः के 8 संदर्भ मिले

देवता : पवमानः सोमः ऋषि : त्रय ऋषयः छन्द : जगती स्वर : निषादः

ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । दधाति रत्नꣳ स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥१०३१॥


देवता : पवमानः सोमः ऋषि : त्रय ऋषयः छन्द : जगती स्वर : निषादः

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥१०३२॥